शिवा पंचाक्षर स्तोत्रम

पंचाक्षर मतलब “पांच अक्षर”। ये है “न”, “म”, “शि”, “वा”, “य”.

Shiva Panchakshara Stotram

Shiva Panchakshara Stotram

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै “न” काराय नमः शिवाय:॥

मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै “म” काराय नमः शिवाय:॥

शिवाय गौरीवदनाब्जबृंदा दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय तस्मै “शि” काराय नमः शिवाय:॥

वशिष्ठ कुम्भोद्भव गौतमाय मुनींद्र देवार्चित शेखराय।
चन्द्रार्कवैश्वानरलोचनाय तस्मै “व” काराय नमः शिवाय:॥

यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै “य” काराय नमः शिवाय:॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते॥

॥ इति श्रीमच्छंकराचार्यविरचितं श्रीशिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥

द्वादश ज्योतिर्लिंग दर्शन 

 

शिवा पंचाक्षर स्तोत्रम

 

शिव तांडव स्तोत्र

 

श्री शिव चालीसा

The Panchakshara (Sanskrit : पञ्चाक्षर) literally means “five letters” in Sanskrit and refers to the five holy letters ‘Na’, ‘Ma ‘,’Si’,’Va’, ‘Ya’. This is prayer to Lord Shiva, and is associated with Shiva’s Mantra Om Namah Shivaya , of which Namah Shivaya is also called the Panchakshari Mantra

nagendraharaya trilochanaya
bhasmangaragaya mahesvaraya
nityaya suddhaya digambaraya
tasmai na karaya namah shivaya

mandakini salila chandana charchitaya
nandisvara pramathanatha mahesvaraya
mandara pushpa bahupushpa supujitaya
tasmai ma karaya namah shivaya

shivaya gauri vadanabja brnda
suryaya dakshadhvara nashakaya
sri nilakanthaya Vrshabhadhvajaya
tasmai shi karaya namah shivaya

vashistha kumbhodbhava gautamarya
munindra devarchita shekharaya
chandrarka vaishvanara lochanaya
tasmai va karaya namah shivaya

yagna svarupaya jatadharaya
pinaka hastaya sanatanaya
divyaya devaya digambaraya
tasmai ya karaya namah shivaya


Leave a Reply

Your email address will not be published. Required fields are marked *